Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg18.69

這是本文件的舊版!


न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम: । भविता न च मे तस्मादन्य: प्रियतरो भुवि ॥ ६९ ॥ na ca tasmān manuṣyeṣu kaścin me priya-kṛttamaḥ bhavitā na ca me tasmād anyaḥ priya-taro bhuvi

字譯

na — 永不;ca — 和;tasmāt — 因此;manuṣyeṣu — 在人類中;kaścit — 任何人;me — 「我」的;priya-kṛttamaḥ — 更親切;bhavitā — 會成為;na — 不;ca — 與及;me — 「我」的;tasmāt — 比他;anyaḥ — 其他;priyataraḥ — 更親切;bhuvi — 在這個世界上。

譯文

「在這個世界中,我永遠對任何僕人都沒有像對他那樣親切。