Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg18.71

這是本文件的舊版!


श्रद्धावाननसूयश्च श‍ृणुयादपि यो नर: । सोऽपि मुक्त: शुभाँल्ल‍ोकान्प्राप्‍नुयात्पुण्यकर्मणाम् ॥ ७१ ॥ śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ so ’pi muktaḥ śubhāḻ lokān prāpnuyāt puṇya-karmaṇām

字譯

sraddhāvan — 忠心的;anasūyaḥ ca — 並不妒忌;śṛṇuyāt — 會聽;api — 肯定地;yaḥ — 誰;nataḥ — 人;saḥ api — 他還有;muktaḥ — 解脫了;śubhān — 吉兆的;lokān — 恆星;prāpnuyāt — 達到;puṇya-karmaṇām — 過往的。

譯文

「誰充滿信仰,毫無妬羨,好好聆聽,就變得遠離罪惡的業報,到達虔誠者所居的星宿。