Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg3.32

這是本文件的舊版!


ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२ ॥ ye tv etad abhyasūyanto nānutiṣṭhanti me matam sarva-jñāna-vimūḍhāṁs tān

要旨

viddhi naṣṭān acetasaḥ

字譯

ye — 那些;tu — 不過;etat — 這;abhyasūyantaḥ — 出於妒忌;na — 並不;anutiṣṭhanti — 經常地施行;me — 「我的」;matam — 訓示;sarva-jñāna — 所有各類的知識;vimūḍhān — 完全地被愚弄了;tān — 他們;viddhi — 知道得清楚;naṣṭān — 被摧毀了;acetasaḥ — 沒有基士拿知覺。

譯文

「人因羡妬而不理會和不經常遵行我訓示。可謂全無知識、愚蠢,而且註定無知,註定受束縛。