使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg10.40 [2024/10/15 08:36] hostbg10.40 [2024/10/20 01:18] (目前版本) host
行 1: 行 1:
-नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।+<WRAP center box  >10 章 40 節</WRAP> 
 + 
 +नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।\\
 एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥ एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥
-nānto ’sti mama divyānāṁ +>nānto ’sti mama divyānāṁ 
-vibhūtīnāṁ paran-tapa +>vibhūtīnāṁ paran-tapa 
-eṣa tūddeśataḥ prokto +>eṣa tūddeśataḥ prokto 
-vibhūter vistaro mayā+>vibhūter vistaro mayā 
 == 字譯 == == 字譯 ==
 <fs medium>na — 不;antaḥ — 一個界限;asti — 有;mama — 「我」的;divyānām — 神聖的;vibhūtīnām — 富裕;parantapa — 啊,敵人的征服者;eṣaḥ — 所有這;tu — 那;uddeśataḥ — 例子;proktaḥ — 說及;vibhūteḥ — 富裕;vistaraḥ — 擴展的;mayā — 由「我」。</fs> <fs medium>na — 不;antaḥ — 一個界限;asti — 有;mama — 「我」的;divyānām — 神聖的;vibhūtīnām — 富裕;parantapa — 啊,敵人的征服者;eṣaḥ — 所有這;tu — 那;uddeśataḥ — 例子;proktaḥ — 說及;vibhūteḥ — 富裕;vistaraḥ — 擴展的;mayā — 由「我」。</fs>

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information