使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg17.2 [2024/10/16 16:33] hostbg17.2 [2024/10/20 21:06] (目前版本) host
行 1: 行 1:
-श्रीभगवानुवाच +<WRAP center box  >17 章 2 節</WRAP> 
-त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।+ 
 +श्रीभगवानुवाच\\ 
 +त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।\\
 सात्त्विकी राजसी चैव तामसी चेति तां श‍ृणु ॥ २ ॥ सात्त्विकी राजसी चैव तामसी चेति तां श‍ृणु ॥ २ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-tri-vidhā bhavati śraddhā +>tri-vidhā bhavati śraddhā 
-dehināṁ sā svabhāva-jā +>dehināṁ sā svabhāva-jā 
-sāttvikī rājasī caiva +>sāttvikī rājasī caiva 
-tāmasī ceti tāṁ śṛṇu+>tāmasī ceti tāṁ śṛṇu 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca——具有至尊無上性格的神首說;tri-vidhā——三類;bhavati——成為;śraddhā——信仰;dehinām——體困了的;sā——那;sva-bhāva-jā——根據他的物質自然型態;sāttvikī——良好型態;rājasī——熱情型態;ca——還有;eva——肯定地;tāmasī——愚昧型態;ca——還有;iti——如此;tām——那;sṛṇu——從「我」這裏聽。  <fs medium>śrī bhagavān uvāca——具有至尊無上性格的神首說;tri-vidhā——三類;bhavati——成為;śraddhā——信仰;dehinām——體困了的;sā——那;sva-bhāva-jā——根據他的物質自然型態;sāttvikī——良好型態;rājasī——熱情型態;ca——還有;eva——肯定地;tāmasī——愚昧型態;ca——還有;iti——如此;tām——那;sṛṇu——從「我」這裏聽。 

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information