使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg2.3 [2024/10/06 09:15] hostbg2.3 [2024/10/18 05:23] (目前版本) host
行 1: 行 1:
 +<WRAP center box >
 +2 章 3 節  <wrap hi>[[http://openforum.foy.com.hk|討論]]</wrap>
 +</WRAP>
 +
 क्ल‍ैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।\\ क्ल‍ैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।\\
 क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥\\ क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥\\
行 8: 行 12:
 == 字譯 == == 字譯 ==
  
-<fs medium>klaibyam——陽痿; mā sma—不要; gamaḥ — 採取; partha--普瑞塔之子啊; na—從不; etat—這個; tvayi--給你; upapadyate — 合適; kṣudram小事; hṛdaya心的; daurbalam—弱點; tyaktvā放棄; uttiṣṭha──起床; param-tapa敵人的懲罰者啊。</fs>+<fs medium>klaibyam — 軟弱無能; mā sma — 不要; gamaḥ — 接納; partha — 普瑞塔之子啊; na — 從不; etat — 這個; tvayi — 給你; upapadyate — 合適; kṣudram — 小事; hṛdaya — 心的; daurbalam — 弱點; tyaktvā — 放棄; uttiṣṭha — 起床; param-tapa — 敵人的懲罰者啊。</fs>
  
  
  
 == 譯文 == == 譯文 ==
-=== 「琵莉妲之子呀!不要自委於優柔。這跟你的身份不相配。拋開心裡猥瑣的脆弱,站起來吧懲敵者!」 ===+「琵莉妲之子呀!不要自委於優柔。這跟你的身份不相配。拋開心裡猥瑣的脆弱,站起來吧懲敵者!」 
  
  

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information