使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg2.49 [2024/10/12 16:26] hostbg2.49 [2024/10/13 01:17] (目前版本) host
行 1: 行 1:
-दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । +<WRAP center box  >2 章 49 節</WRAP> 
-बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥ + 
-dūreṇa hy avaraṁ karma + 
-buddhi-yogād dhanañ-jaya +दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।\\ 
-buddhau śaranam anviccha +बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥\\ 
-kṛpaṇāḥ phala-hetavaḥ+>dūreṇa hy avaraṁ karma 
 +>buddhi-yogād dhanañ-jaya 
 +>buddhau śaranam anviccha 
 +>kṛpaṇāḥ phala-hetavaḥ
 == 字譯 == == 字譯 ==
 <fs medium>dūreṇa — 在一個遠距離外拋棄它;hi — 的確地;avaram — 可嫌的;karma — 因果;buddhi-yogāt — 基於基士拿知覺的力量;dhanañjaya — 啊,征服財富的人;buddhau — 在這知覺中;śaraṇam — 完全的降服;anviccha — 欲望;kṛpaṇāḥ — 嗇吝者;phala-hetavaḥ — 想得到結果性活動的人。</fs> <fs medium>dūreṇa — 在一個遠距離外拋棄它;hi — 的確地;avaram — 可嫌的;karma — 因果;buddhi-yogāt — 基於基士拿知覺的力量;dhanañjaya — 啊,征服財富的人;buddhau — 在這知覺中;śaraṇam — 完全的降服;anviccha — 欲望;kṛpaṇāḥ — 嗇吝者;phala-hetavaḥ — 想得到結果性活動的人。</fs>

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information