差異處
這裏顯示兩個版本的差異處。
lecture:festival:bhaktisiddhantasarasvati02031975atlanta [2025/08/23 23:10] – 建立 host | lecture:festival:bhaktisiddhantasarasvati02031975atlanta [2025/08/23 23:57] (目前版本) – host | ||
---|---|---|---|
行 1: | 行 1: | ||
==== 聖恩 巴克提希丹塔·薩拉斯瓦蒂 顯現日,亞特蘭大,1975年2月3日 ==== | ==== 聖恩 巴克提希丹塔·薩拉斯瓦蒂 顯現日,亞特蘭大,1975年2月3日 ==== | ||
+ | |||
+ | | ||
+ | 今天是最吉祥的日子,101年前, Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura 在這一天顯現。他是 gaura-śakti,意即受到 Śrī Caitanya Mahāprabhu 賦能的人。 Śrī Caitanya Mahāprabhu 希望祂的使命傳遍全世界,祂說: | ||
+ | pṛthivīte āche yata nagarādi-grāma | ||
+ | sarvatra pracāra haibe mora nāma | ||
+ | 意思是地球上所有城鎮村庄, Śrī Caitanya Mahāprabhu 預言祂的使命將傳播開來。這是五百年前祂親自說的預言。 | ||
+ | |||
+ | | ||
+ | |||
+ | | ||
+ | |||
+ | | ||
+ | |||
+ | | ||
+ | Jaya!Haribol! | ||
+ | |||
+ | | ||
+ | 靠 主 Krishna 和 Caitanya Mahāprabhu 的恩典,在我的 Guru Mahārāja 面前,你們是如此優秀的年輕人。你們在 Caitanya Mahāprabhu 面前認真唱 Hare Kṛṣṇa 曼陀羅,積極參與。我的 Guru Mahārāja 會非常滿意,賜福你們。他希望如此,他並未離去。這不是死了就沒了,那是缺乏靈性理解。即使普通生命,na hanyate hanyamāne śarīre [博伽梵歌 2.20],身體毀滅也不死,更何況像 Bhaktisiddhānta 這樣崇高的授權人物。他在看著。我從未感到孤單。當我來到你們國家,無朋友、無資源,像流浪漢,但我堅信:「我的 Guru Mahārāja 與我同在。」這信仰從未動搖,這是事實。有兩個詞:vāṇī(言語)和 vapuḥ(肉身)。Vāṇī 比 vapuḥ 重要。肉身會結束,這是物質身體的自然規律。但若遵循靈性導師的 vāṇī(教導),我們會非常穩定。就像博伽梵歌,五千年前說的,若遵循 主 Krishna 的話,永遠新鮮有指導力。不是因為 Arjuna 親耳聽 主 Krishna 講博伽梵歌才知道。若你如實接受博伽梵歌, 主 Krishna 就在祂的話語中與你同在。這是靈性覺悟,不是世俗歷史事件。若保持: | ||
+ | evaṁ paramparā-prāptam | ||
+ | imaṁ rājarṣayo viduḥ | ||
+ | sa kāleneha (mahatā) | ||
+ | yogo naṣṭaḥ parantapa | ||
+ | [博伽梵歌 4.2] | ||
+ | 若不與原初鏈接保持聯繫,就會失去。若與原初鏈接保持聯繫,你直接聽到 主 Krishna。同樣, 主 Krishna 和祂的代表——靈性導師,若你始終遵循上級的教導,你永遠新鮮。na jāyate na mrīyate vā kadācit nityaḥ śāśvato 'yaṁ purāṇo [博伽梵歌 2.20]。Purāṇaḥ 是非常古老。像 主 Krishna,至尊存在,祂是最古老的,但 Brahma-saṁhitā 說:advaita acyuta anādi ananta-rūpam ādyaṁ purāṇa-puruṣa nava-yauvanaṁ ca [Bs. 5.33]。最古老卻永遠青春。這是神,祂不因物質而變老,身體才會老。 | ||
+ | |||
+ | | ||
+ | |||
+ | | ||
+ | īśvaraḥ paramaḥ kṛṣṇaḥ | ||
+ | sac-cid-ānanda-vigrahaḥ | ||
+ | anādir ādir govindaḥ | ||
+ | sarva-kāraṇa-kāraṇam | ||
+ | [Bs. 5.1] | ||
+ | 祂是 Brahman 和 Paramātmā 之因。普通人難以理解,avajānanti māṁ mūḍhā mānuṣiṁ tanum āśritam [博伽梵歌 9.11]。需 主 Krishna 的恩典才能理解,通過 Caitanya Mahāprabhu 的傳承,你會明白一切。yasya deve parā bhaktir yathā deve tathā gurau [ŚU 6.23],對神和靈性導師要有堅定信仰。不要越過靈性導師直接找神,會失敗。tad viddhi praṇipātena paripraśnena sevayā [博伽梵歌 4.34],無人能不經最親密的僕人理解 主 Krishna。這是 Vyāsa-pūjā 的意義,不能超越。若認為自己學識高深,可跳過靈性導師理解 主 Krishna,那是假的。yasya prasādād bhagavat-prasādaḥ **,只有靈性導師的恩典才能得 主 Krishna 的慈悲,這是 Vyāsa-pūjā 的意義,通過 paramparā 致敬。 | ||
+ | |||
+ | | ||
+ | |||