差異處
這裏顯示兩個版本的差異處。
下次修改 | 前次修改 | ||
writing:essay:es_gita1948 [2025/09/12 00:47] – 建立 host | writing:essay:es_gita1948 [2025/09/12 00:52] (目前版本) – host | ||
---|---|---|---|
行 12: | 行 12: | ||
**Śrī Bhagavān** | **Śrī Bhagavān** | ||
- | // | + | // |
- | imaṁ vivasvate yogaṁ | + | imaṁ vivasvate yogaṁ \\ |
- | proktavān aham avyayam | + | proktavān aham avyayam \\ |
- | vivasvān manave prāha | + | vivasvān manave prāha \\ |
- | manur ikṣvākave ' | + | manur ikṣvākave ' |
- | evaṁ paramparā-prāptam | + | evaṁ paramparā-prāptam \\ |
- | imaṁ rājarṣayo viduḥ | + | imaṁ rājarṣayo viduḥ \\ |
- | sa kāleneha mahatā | + | sa kāleneha mahatā \\ |
- | yogo naṣṭaḥ | + | yogo naṣṭaḥ |
- | sa evāyaṁ mayā te 'dya | + | sa evāyaṁ mayā te 'dya \\ |
- | yogaḥ proktaḥ purātanaḥ | + | yogaḥ proktaḥ purātanaḥ \\ |
- | bhakto 'si me sakhā | + | bhakto 'si me sakhā |
- | rahasyaṁ hy etad uttamam// | + | rahasyaṁ hy etad uttamam// \\ |
至尊人格神首 主 Śrī Kṛṣṇa 說:我曾向太陽神 Vivasvān 傳授這不朽的瑜伽科學,Vivasvān 傳給人類之父 Manu,Manu 又傳給 Ikṣvāku。這至高無上的科學通過傳承鏈而被接受,聖王們依此理解。但隨著時間流逝,這傳承斷裂,科學看似失傳。這古老的與至尊關係的科學,今日我因你是我的奉獻者與朋友而向你重述,因你能理解這超然奧秘。 | 至尊人格神首 主 Śrī Kṛṣṇa 說:我曾向太陽神 Vivasvān 傳授這不朽的瑜伽科學,Vivasvān 傳給人類之父 Manu,Manu 又傳給 Ikṣvāku。這至高無上的科學通過傳承鏈而被接受,聖王們依此理解。但隨著時間流逝,這傳承斷裂,科學看似失傳。這古老的與至尊關係的科學,今日我因你是我的奉獻者與朋友而向你重述,因你能理解這超然奧秘。 | ||
行 32: | 行 32: | ||
**Śrī Kṛṣṇa** | **Śrī Kṛṣṇa** | ||
- | //bhakto 'si me sakhā | + | //bhakto 'si me sakhā |
- | rahasyaṁ hy etad uttamam// | + | rahasyaṁ hy etad uttamam// \\ |
因為你是我的奉獻者與朋友,才能理解這超然奧秘的科學。 | 因為你是我的奉獻者與朋友,才能理解這超然奧秘的科學。 | ||
行 47: | 行 47: | ||
**Śrī Kṛṣṇa** | **Śrī Kṛṣṇa** | ||
- | //idaṁ te nātapaskāya | + | //idaṁ te nātapaskāya \\ |
- | nābhaktāya kadācana | + | nābhaktāya kadācana \\ |
- | na cāśuśrūṣave vācyam | + | na cāśuśrūṣave vācyam \\ |
- | na ca māṁ yo ' | + | na ca māṁ yo ' |
這機密知識絕不可向未經苦行、未奉獻於我、不願聆聽教導、或嫉妒我的人解釋。 | 這機密知識絕不可向未經苦行、未奉獻於我、不願聆聽教導、或嫉妒我的人解釋。 | ||
行 75: | 行 75: | ||
**Śrī Kṛṣṇa** | **Śrī Kṛṣṇa** | ||
- | //avināśi tu tad viddhi | + | //avināśi tu tad viddhi \\ |
yena sarvam idaṁ tatam// | yena sarvam idaṁ tatam// | ||
+ | \\ | ||
你應知,遍佈全身的靈魂是不滅的。 | 你應知,遍佈全身的靈魂是不滅的。 | ||
行 95: | 行 95: | ||
**Arjuna** | **Arjuna** | ||
- | //arjuna uvāca | + | //arjuna uvāca \\ |
- | ye śāstra-vidhim utsṛjya | + | ye śāstra-vidhim utsṛjya \\ |
- | yajante śraddhayānvitāḥ | + | yajante śraddhayānvitāḥ \\ |
- | teṣāṁ niṣṭhā tu kā kṛṣṇa | + | teṣāṁ niṣṭhā tu kā kṛṣṇa \\ |
- | sattvam āho rajas tamaḥ// | + | sattvam āho rajas tamaḥ// \\ |
Arjuna 問道:Krishna 啊,那些不遵循經典原則,卻依自身想像崇拜的人,其信仰屬於善性、激情還是無明? | Arjuna 問道:Krishna 啊,那些不遵循經典原則,卻依自身想像崇拜的人,其信仰屬於善性、激情還是無明? | ||
行 105: | 行 105: | ||
**Śrī Bhagavān** | **Śrī Bhagavān** | ||
- | // | + | // |
- | tri-vidhā bhavati śraddhā | + | tri-vidhā bhavati śraddhā \\ |
- | dehināṁ sā svabhāva-jā | + | dehināṁ sā svabhāva-jā \\ |
- | sāttvikī rājasī | + | sāttvikī rājasī |
- | tāmasī ceti tāṁ śṛṇu | + | tāmasī ceti tāṁ śṛṇu \\ |
- | sattvānurūpā | + | sattvānurūpā |
- | śraddhā bhavati bhārata | + | śraddhā bhavati bhārata \\ |
- | śraddhā-mayo 'yaṁ puruṣo | + | śraddhā-mayo 'yaṁ puruṣo \\ |
- | yo yac-chraddhaḥ sa eva saḥ | + | yo yac-chraddhaḥ sa eva saḥ \\ |
- | yajante sāttvikā devān | + | yajante sāttvikā devān \\ |
- | yakṣa-rakṣāṁsi rājasāḥ | + | yakṣa-rakṣāṁsi rājasāḥ \\ |
- | pretān bhūta-gaṇāṁś cānye | + | pretān bhūta-gaṇāṁś cānye \\ |
- | yajante tāmasā janāḥ | + | yajante tāmasā janāḥ \\ |
- | aśāstra-vihitaṁ ghoraṁ | + | aśāstra-vihitaṁ ghoraṁ \\ |
- | tapyante ye tapo janāḥ | + | tapyante ye tapo janāḥ \\ |
- | dambhāhaṅkāra-saṁyuktāḥ | + | dambhāhaṅkāra-saṁyuktāḥ \\ |
- | kāma-rāga-balānvitāḥ | + | kāma-rāga-balānvitāḥ \\ |
- | karṣayantaḥ śarīra-sthaṁ | + | karṣayantaḥ śarīra-sthaṁ \\ |
- | bhūta-grāmam acetasaḥ | + | bhūta-grāmam acetasaḥ \\ |
- | māṁ caivāntaḥ śarīra-sthaṁ | + | māṁ caivāntaḥ śarīra-sthaṁ \\ |
- | tān viddhy āsura-niścayān | + | tān viddhy āsura-niścayān \\ |
- | āhāras tv api sarvasya | + | āhāras tv api sarvasya \\ |
- | tri-vidho bhavati priyaḥ | + | tri-vidho bhavati priyaḥ \\ |
- | yajñas tapas tathā dānaṁ | + | yajñas tapas tathā dānaṁ \\ |
- | teṣāṁ bhedam imaṁ śṛṇu | + | teṣāṁ bhedam imaṁ śṛṇu \\ |
- | āyuḥ-sattva-balārogya- | + | āyuḥ-sattva-balārogya- \\ |
- | sukha-prīti-vivardhanāḥ | + | sukha-prīti-vivardhanāḥ \\ |
- | rasyāḥ snigdhāḥ sthirā hṛdyā | + | rasyāḥ snigdhāḥ sthirā hṛdyā \\ |
- | āhārāḥ sāttvika-priyāḥ | + | āhārāḥ sāttvika-priyāḥ \\ |
- | kaṭv-amla-lavanāṭy-uṣṇa | + | kaṭv-amla-lavanāṭy-uṣṇa \\ |
- | tīkṣṇa-rūkṣa-vidāhinaḥ | + | tīkṣṇa-rūkṣa-vidāhinaḥ \\ |
- | āhārā rājasasyeṣṭā | + | āhārā rājasasyeṣṭā \\ |
- | duḥkha-śokāmaya-pradāḥ | + | duḥkha-śokāmaya-pradāḥ \\ |
- | yāta-yāmaṁ gata-rasaṁ | + | yāta-yāmaṁ gata-rasaṁ \\ |
- | pūti paryuṣitaṁ ca yat | + | pūti paryuṣitaṁ ca yat \\ |
- | ucchiṣṭam api cāmedhyaṁ | + | ucchiṣṭam api cāmedhyaṁ \\ |
- | bhojanaṁ tāmasa-priyam// | + | bhojanaṁ tāmasa-priyam// |
至尊人格神首說:依據受束縛靈魂獲得的自然模式,信仰分為三種——善性、激情、無明,現在聽我解說。 | 至尊人格神首說:依據受束縛靈魂獲得的自然模式,信仰分為三種——善性、激情、無明,現在聽我解說。 | ||
行 312: | 行 312: | ||
**Śrī Kṛṣṇa** | **Śrī Kṛṣṇa** | ||
- | //avyakto ' | + | //avyakto ' |
- | tam āhuḥ paramāṁ | + | tam āhuḥ paramāṁ |
- | yaṁ prāpya na nivartante | + | yaṁ prāpya na nivartante \\ |
- | tad dhāma paramaṁ | + | tad dhāma paramaṁ |
- | puruṣaḥ sa paraḥ pārtha | + | puruṣaḥ sa paraḥ pārtha \\ |
- | bhaktyā labhyas tv ananyayā | + | bhaktyā labhyas tv ananyayā \\ |
- | yasyāntaḥ-sthāni bhūtāni | + | yasyāntaḥ-sthāni bhūtāni \\ |
- | yena sarvam idaṁ tatam// | + | yena sarvam idaṁ tatam// \\ |
韋達學者稱之為無形且無誤的至高目標,達此者永不回返,那是我的至高居所。 | 韋達學者稱之為無形且無誤的至高目標,達此者永不回返,那是我的至高居所。 | ||
行 326: | 行 326: | ||
**Śrī Kṛṣṇa** | **Śrī Kṛṣṇa** | ||
- | // | + | // |
- | yajanto mām upāsate | + | yajanto mām upāsate \\ |
- | ekatvena pṛthaktvena | + | ekatvena pṛthaktvena \\ |
bahudhā viśvato-mukham// | bahudhā viśvato-mukham// | ||
行 335: | 行 335: | ||
**Śrī Kṛṣṇa** | **Śrī Kṛṣṇa** | ||
- | //kleśo ' | + | //kleśo ' |
- | avyaktāsakta-cetasām | + | avyaktāsakta-cetasām \\ |
- | avyaktā hi gatir duḥkhaṁ | + | avyaktā hi gatir duḥkhaṁ \\ |
- | dehavadbhir avāpyate | + | dehavadbhir avāpyate \\ |
- | ye tu sarvāṇi karmāṇi | + | ye tu sarvāṇi karmāṇi \\ |
- | mayi sannyasya mat-parāḥ | + | mayi sannyasya mat-parāḥ \\ |
- | ananyenaiva | + | ananyenaiva |
- | māṁ dhyāyanta upāsate | + | māṁ dhyāyanta upāsate \\ |
- | teṣām ahaṁ samuddhartā | + | teṣām ahaṁ samuddhartā \\ |
- | mṛtyu-saṁsāra-sāgarāt | + | mṛtyu-saṁsāra-sāgarāt \\ |
- | bhavāmi na cirāt pārtha | + | bhavāmi na cirāt pārtha \\ |
- | mayy āveśita-cetasām// | + | mayy āveśita-cetasām// |
心繫無形至尊者,進展極其困難,對有身者而言,此路充滿痛苦。 | 心繫無形至尊者,進展極其困難,對有身者而言,此路充滿痛苦。 |