使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

下次修改
前次修改
writing:essay:es_gita1948 [2025/09/12 00:47] – 建立 hostwriting:essay:es_gita1948 [2025/09/12 00:52] (目前版本) host
行 12: 行 12:
 **Śrī Bhagavān**  **Śrī Bhagavān** 
  
-//śrī-bhagavān uvāca  +//śrī-bhagavān uvāca \\ 
-imaṁ vivasvate yogaṁ  +imaṁ vivasvate yogaṁ  \\ 
-proktavān aham avyayam  +proktavān aham avyayam  \\ 
-vivasvān manave prāha  +vivasvān manave prāha  \\ 
-manur ikṣvākave 'bravī +manur ikṣvākave 'bravīt  \\ 
-evaṁ paramparā-prāptam  +evaṁ paramparā-prāptam  \\ 
-imaṁ rājarṣayo viduḥ  +imaṁ rājarṣayo viduḥ  \\ 
-sa kāleneha mahatā  +sa kāleneha mahatā  \\ 
-yogo naṣṭaḥ parantapa  +yogo naṣṭaḥ parantapa  \\ 
-sa evāyaṁ mayā te 'dya  +sa evāyaṁ mayā te 'dya  \\ 
-yogaḥ proktaḥ purātanaḥ  +yogaḥ proktaḥ purātanaḥ  \\ 
-bhakto 'si me sakhā ceti  +bhakto 'si me sakhā ceti  \\ 
-rahasyaṁ hy etad uttamam// +rahasyaṁ hy etad uttamam//  \\
  
 至尊人格神首 主 Śrī Kṛṣṇa 說:我曾向太陽神 Vivasvān 傳授這不朽的瑜伽科學,Vivasvān 傳給人類之父 Manu,Manu 又傳給 Ikṣvāku。這至高無上的科學通過傳承鏈而被接受,聖王們依此理解。但隨著時間流逝,這傳承斷裂,科學看似失傳。這古老的與至尊關係的科學,今日我因你是我的奉獻者與朋友而向你重述,因你能理解這超然奧秘。  至尊人格神首 主 Śrī Kṛṣṇa 說:我曾向太陽神 Vivasvān 傳授這不朽的瑜伽科學,Vivasvān 傳給人類之父 Manu,Manu 又傳給 Ikṣvāku。這至高無上的科學通過傳承鏈而被接受,聖王們依此理解。但隨著時間流逝,這傳承斷裂,科學看似失傳。這古老的與至尊關係的科學,今日我因你是我的奉獻者與朋友而向你重述,因你能理解這超然奧秘。 
行 32: 行 32:
 **Śrī Kṛṣṇa**  **Śrī Kṛṣṇa** 
  
-//bhakto 'si me sakhā ceti  +//bhakto 'si me sakhā ceti  \\ 
-rahasyaṁ hy etad uttamam// +rahasyaṁ hy etad uttamam//  \\
  
 因為你是我的奉獻者與朋友,才能理解這超然奧秘的科學。  因為你是我的奉獻者與朋友,才能理解這超然奧秘的科學。 
行 47: 行 47:
 **Śrī Kṛṣṇa**  **Śrī Kṛṣṇa** 
  
-//idaṁ te nātapaskāya  +//idaṁ te nātapaskāya  \\ 
-nābhaktāya kadācana  +nābhaktāya kadācana  \\ 
-na cāśuśrūṣave vācyam  +na cāśuśrūṣave vācyam  \\ 
-na ca māṁ yo 'bhyasūyati// +na ca māṁ yo 'bhyasūyati//  \\
  
 這機密知識絕不可向未經苦行、未奉獻於我、不願聆聽教導、或嫉妒我的人解釋。  這機密知識絕不可向未經苦行、未奉獻於我、不願聆聽教導、或嫉妒我的人解釋。 
行 75: 行 75:
 **Śrī Kṛṣṇa**  **Śrī Kṛṣṇa** 
  
-//avināśi tu tad viddhi +//avināśi tu tad viddhi  \\
 yena sarvam idaṁ tatam//  yena sarvam idaṁ tatam// 
 + \\
 你應知,遍佈全身的靈魂是不滅的。  你應知,遍佈全身的靈魂是不滅的。 
  
行 95: 行 95:
 **Arjuna**  **Arjuna** 
  
-//arjuna uvāca  +//arjuna uvāca  \\ 
-ye śāstra-vidhim utsṛjya  +ye śāstra-vidhim utsṛjya  \\ 
-yajante śraddhayānvitāḥ  +yajante śraddhayānvitāḥ  \\ 
-teṣāṁ niṣṭhā tu kā kṛṣṇ +teṣāṁ niṣṭhā tu kā kṛṣṇa  \\ 
-sattvam āho rajas tamaḥ// +sattvam āho rajas tamaḥ//  \\
  
 Arjuna 問道:Krishna 啊,那些不遵循經典原則,卻依自身想像崇拜的人,其信仰屬於善性、激情還是無明?  Arjuna 問道:Krishna 啊,那些不遵循經典原則,卻依自身想像崇拜的人,其信仰屬於善性、激情還是無明? 
行 105: 行 105:
 **Śrī Bhagavān**  **Śrī Bhagavān** 
  
-//śrī-bhagavān uvāca  +//śrī-bhagavān uvāca  \\ 
-tri-vidhā bhavati śraddhā  +tri-vidhā bhavati śraddhā  \\ 
-dehināṁ sā svabhāva-jā  +dehināṁ sā svabhāva-jā  \\ 
-sāttvikī rājasī caiva  +sāttvikī rājasī caiva  \\ 
-tāmasī ceti tāṁ śṛṇ +tāmasī ceti tāṁ śṛṇu  \\ 
-sattvānurūpā sarvasya  +sattvānurūpā sarvasya  \\ 
-śraddhā bhavati bhārata  +śraddhā bhavati bhārata  \\ 
-śraddhā-mayo 'yaṁ puruṣ +śraddhā-mayo 'yaṁ puruṣo  \\ 
-yo yac-chraddhaḥ sa eva saḥ  +yo yac-chraddhaḥ sa eva saḥ  \\ 
-yajante sāttvikā devā +yajante sāttvikā devān  \\ 
-yakṣa-rakṣāṁsi rājasāḥ  +yakṣa-rakṣāṁsi rājasāḥ  \\ 
-pretān bhūta-gaṇāṁś cānye  +pretān bhūta-gaṇāṁś cānye  \\ 
-yajante tāmasā janāḥ  +yajante tāmasā janāḥ  \\ 
-aśāstra-vihitaṁ ghoraṁ  +aśāstra-vihitaṁ ghoraṁ  \\ 
-tapyante ye tapo janāḥ  +tapyante ye tapo janāḥ  \\ 
-dambhāhaṅkāra-saṁyuktāḥ  +dambhāhaṅkāra-saṁyuktāḥ  \\ 
-kāma-rāga-balānvitāḥ  +kāma-rāga-balānvitāḥ  \\ 
-karṣayantaḥ śarīra-sthaṁ  +karṣayantaḥ śarīra-sthaṁ  \\ 
-bhūta-grāmam acetasaḥ  +bhūta-grāmam acetasaḥ  \\ 
-māṁ caivāntaḥ śarīra-sthaṁ  +māṁ caivāntaḥ śarīra-sthaṁ  \\ 
-tān viddhy āsura-niścayā +tān viddhy āsura-niścayān  \\ 
-āhāras tv api sarvasya  +āhāras tv api sarvasya  \\ 
-tri-vidho bhavati priyaḥ  +tri-vidho bhavati priyaḥ  \\ 
-yajñas tapas tathā dānaṁ  +yajñas tapas tathā dānaṁ  \\ 
-teṣāṁ bhedam imaṁ śṛṇ +teṣāṁ bhedam imaṁ śṛṇu  \\ 
-āyuḥ-sattva-balārogya-  +āyuḥ-sattva-balārogya-  \\ 
-sukha-prīti-vivardhanāḥ  +sukha-prīti-vivardhanāḥ  \\ 
-rasyāḥ snigdhāḥ sthirā hṛdyā  +rasyāḥ snigdhāḥ sthirā hṛdyā  \\ 
-āhārāḥ sāttvika-priyāḥ  +āhārāḥ sāttvika-priyāḥ  \\ 
-kaṭv-amla-lavanāṭy-uṣṇ +kaṭv-amla-lavanāṭy-uṣṇa  \\ 
-tīkṣṇa-rūkṣa-vidāhinaḥ  +tīkṣṇa-rūkṣa-vidāhinaḥ  \\ 
-āhārā rājasasyeṣṭā  +āhārā rājasasyeṣṭā  \\ 
-duḥkha-śokāmaya-pradāḥ  +duḥkha-śokāmaya-pradāḥ  \\ 
-yāta-yāmaṁ gata-rasaṁ  +yāta-yāmaṁ gata-rasaṁ  \\ 
-pūti paryuṣitaṁ ca yat  +pūti paryuṣitaṁ ca yat  \\ 
-ucchiṣṭam api cāmedhyaṁ  +ucchiṣṭam api cāmedhyaṁ  \\ 
-bhojanaṁ tāmasa-priyam// +bhojanaṁ tāmasa-priyam//  \\
  
 至尊人格神首說:依據受束縛靈魂獲得的自然模式,信仰分為三種——善性、激情、無明,現在聽我解說。  至尊人格神首說:依據受束縛靈魂獲得的自然模式,信仰分為三種——善性、激情、無明,現在聽我解說。 
行 312: 行 312:
 **Śrī Kṛṣṇa**  **Śrī Kṛṣṇa** 
  
-//avyakto 'kṣara ity uktas  +//avyakto 'kṣara ity uktas  \\ 
-tam āhuḥ paramāṁ gatim  +tam āhuḥ paramāṁ gatim  \\ 
-yaṁ prāpya na nivartante  +yaṁ prāpya na nivartante  \\ 
-tad dhāma paramaṁ mama  +tad dhāma paramaṁ mama  \\ \\ 
-puruṣaḥ sa paraḥ pārtha  +puruṣaḥ sa paraḥ pārtha  \\ 
-bhaktyā labhyas tv ananyayā  +bhaktyā labhyas tv ananyayā  \\ 
-yasyāntaḥ-sthāni bhūtāni  +yasyāntaḥ-sthāni bhūtāni  \\ 
-yena sarvam idaṁ tatam// +yena sarvam idaṁ tatam//  \\
  
 韋達學者稱之為無形且無誤的至高目標,達此者永不回返,那是我的至高居所。  韋達學者稱之為無形且無誤的至高目標,達此者永不回返,那是我的至高居所。 
行 326: 行 326:
 **Śrī Kṛṣṇa**  **Śrī Kṛṣṇa** 
  
-//jñāna-yajñena cāpy anye  +//jñāna-yajñena cāpy anye  \\ 
-yajanto mām upāsate  +yajanto mām upāsate  \\ 
-ekatvena pṛthaktvena +ekatvena pṛthaktvena  \\
 bahudhā viśvato-mukham//  bahudhā viśvato-mukham// 
  
行 335: 行 335:
 **Śrī Kṛṣṇa**  **Śrī Kṛṣṇa** 
  
-//kleśo 'dhikataras teṣā +//kleśo 'dhikataras teṣām  \\ 
-avyaktāsakta-cetasā +avyaktāsakta-cetasām  \\ 
-avyaktā hi gatir duḥkhaṁ  +avyaktā hi gatir duḥkhaṁ  \\ 
-dehavadbhir avāpyate  +dehavadbhir avāpyate  \\ 
-ye tu sarvāṇi karmāṇ +ye tu sarvāṇi karmāṇi  \\ 
-mayi sannyasya mat-parāḥ  +mayi sannyasya mat-parāḥ  \\ 
-ananyenaiva yogena  +ananyenaiva yogena  \\ 
-māṁ dhyāyanta upāsate  +māṁ dhyāyanta upāsate  \\ 
-teṣām ahaṁ samuddhartā  +teṣām ahaṁ samuddhartā  \\ 
-mṛtyu-saṁsāra-sāgarā +mṛtyu-saṁsāra-sāgarāt  \\ 
-bhavāmi na cirāt pārtha  +bhavāmi na cirāt pārtha  \\ 
-mayy āveśita-cetasām// +mayy āveśita-cetasām//  \\
  
 心繫無形至尊者,進展極其困難,對有身者而言,此路充滿痛苦。  心繫無形至尊者,進展極其困難,對有身者而言,此路充滿痛苦。 

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information