差異處
這裏顯示兩個版本的差異處。
兩邊的前次修訂版前次修改 | |||
writing:essay:es_gita1948 [2025/09/12 00:50] – host | writing:essay:es_gita1948 [2025/09/12 00:52] (目前版本) – host | ||
---|---|---|---|
行 312: | 行 312: | ||
**Śrī Kṛṣṇa** | **Śrī Kṛṣṇa** | ||
- | //avyakto ' | + | //avyakto ' |
- | tam āhuḥ paramāṁ | + | tam āhuḥ paramāṁ |
- | yaṁ prāpya na nivartante | + | yaṁ prāpya na nivartante \\ |
- | tad dhāma paramaṁ | + | tad dhāma paramaṁ |
- | puruṣaḥ sa paraḥ pārtha | + | puruṣaḥ sa paraḥ pārtha \\ |
- | bhaktyā labhyas tv ananyayā | + | bhaktyā labhyas tv ananyayā \\ |
- | yasyāntaḥ-sthāni bhūtāni | + | yasyāntaḥ-sthāni bhūtāni \\ |
- | yena sarvam idaṁ tatam// | + | yena sarvam idaṁ tatam// \\ |
韋達學者稱之為無形且無誤的至高目標,達此者永不回返,那是我的至高居所。 | 韋達學者稱之為無形且無誤的至高目標,達此者永不回返,那是我的至高居所。 | ||
行 326: | 行 326: | ||
**Śrī Kṛṣṇa** | **Śrī Kṛṣṇa** | ||
- | // | + | // |
- | yajanto mām upāsate | + | yajanto mām upāsate \\ |
- | ekatvena pṛthaktvena | + | ekatvena pṛthaktvena \\ |
bahudhā viśvato-mukham// | bahudhā viśvato-mukham// | ||
行 335: | 行 335: | ||
**Śrī Kṛṣṇa** | **Śrī Kṛṣṇa** | ||
- | //kleśo ' | + | //kleśo ' |
- | avyaktāsakta-cetasām | + | avyaktāsakta-cetasām \\ |
- | avyaktā hi gatir duḥkhaṁ | + | avyaktā hi gatir duḥkhaṁ \\ |
- | dehavadbhir avāpyate | + | dehavadbhir avāpyate \\ |
- | ye tu sarvāṇi karmāṇi | + | ye tu sarvāṇi karmāṇi \\ |
- | mayi sannyasya mat-parāḥ | + | mayi sannyasya mat-parāḥ \\ |
- | ananyenaiva | + | ananyenaiva |
- | māṁ dhyāyanta upāsate | + | māṁ dhyāyanta upāsate \\ |
- | teṣām ahaṁ samuddhartā | + | teṣām ahaṁ samuddhartā \\ |
- | mṛtyu-saṁsāra-sāgarāt | + | mṛtyu-saṁsāra-sāgarāt \\ |
- | bhavāmi na cirāt pārtha | + | bhavāmi na cirāt pārtha \\ |
- | mayy āveśita-cetasām// | + | mayy āveśita-cetasām// |
心繫無形至尊者,進展極其困難,對有身者而言,此路充滿痛苦。 | 心繫無形至尊者,進展極其困難,對有身者而言,此路充滿痛苦。 |