—json {
"name":"Cc. Antya 20.20", "h1":"Cc. Antya 20.20", "label":"Text 20", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 20.20", "description":"Śrī Caitanya Mahāprabhu continued, \"O Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya, hear from Me the symptoms of how one should chant the Hare Kṛṣṇa mahā-mantra to awaken very easily one's dormant love for Kṛṣṇa."
} —
ye-rūpe la-ile nāma prema upajaya
tāhāra lakṣaṇa śuna, svarūpa-rāma-rāya
ye-rūpe—by which process; la-ile—if chanting; nāma—the holy name; prema upajaya—dormant love of Kṛṣṇa awakens; tāhāra lakṣaṇa śuna—just hear the symptom of that; svarūpa-rāma-rāya—O Svarūpa Dāmodara and Rāmānanda Rāya.
Śrī Caitanya Mahāprabhu continued, “O Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya, hear from Me the symptoms of how one should chant the Hare Kṛṣṇa mahā-mantra to awaken very easily one's dormant love for Kṛṣṇa.