Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.29 [2024/10/15 15:27] hostbg11.29 [2024/10/20 01:41] (目前版本) host
行 1: 行 1:
-यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा +<WRAP center box  >11 章 29 節</WRAP> 
-विशन्ति नाशाय समृद्धवेगा: । + 
-तथैव नाशाय विशन्ति लोका-+यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा\\ 
 +विशन्ति नाशाय समृद्धवेगा:\\ 
 +तथैव नाशाय विशन्ति लोका-\\
 स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥ स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥
-yathā pradīptaṁ jvalanaṁ pataṅgā +>yathā pradīptaṁ jvalanaṁ pataṅgā 
-viśanti nāśāya samṛddha-vegāḥ +>viśanti nāśāya samṛddha-vegāḥ 
-tathaiva nāśāya viśanti lokās +>tathaiva nāśāya viśanti lokās 
-tavāpi vaktrāṇi samṛddha-vegāḥ+>tavāpi vaktrāṇi samṛddha-vegāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>yathā — 好像;pradīptam — 熾燃的;jvalanam — 火;pataṅgāḥ — 飛蛾;viśanti — 進入;nāśāya — 毀滅;samṛddha — 完全的;vegāḥ — 速度;tathā eva — 同樣地;nāśāya — 毀滅;viśanti — 進入;lokāḥ — 所有人;tava — 向祢;api — 還有;vaktrāṇi — 在口中;samṛddha-vegāḥ — 以全速。</fs> <fs medium>yathā — 好像;pradīptam — 熾燃的;jvalanam — 火;pataṅgāḥ — 飛蛾;viśanti — 進入;nāśāya — 毀滅;samṛddha — 完全的;vegāḥ — 速度;tathā eva — 同樣地;nāśāya — 毀滅;viśanti — 進入;lokāḥ — 所有人;tava — 向祢;api — 還有;vaktrāṇi — 在口中;samṛddha-vegāḥ — 以全速。</fs>