Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg11.31 [2024/10/10 09:51] hostbg11.31 [2024/10/20 01:42] (目前版本) host
行 1: 行 1:
-आख्याहि मे को भवानुग्ररूपो +<WRAP center box  >11 章 31 節</WRAP> 
-नमोऽस्तु ते देववर प्रसीद । + 
-विज्ञातुमिच्छामि भवन्तमाद्यं+आख्याहि मे को भवानुग्ररूपो\\ 
 +नमोऽस्तु ते देववर प्रसीद ।\\ 
 +विज्ञातुमिच्छामि भवन्तमाद्यं\\
 न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥ न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥
-ākhyāhi me ko bhavān ugra-rūpo +>ākhyāhi me ko bhavān ugra-rūpo 
-namo ’stu te deva-vara prasīda +>namo ’stu te deva-vara prasīda 
-vijñātum icchāmi bhavantam ādyaṁ +>vijñātum icchāmi bhavantam ādyaṁ 
-na hi prajānāmi tava pravṛttim +>na hi prajānāmi tava pravṛttim
- ākhyāhi——請解釋;me——向我;kaḥ——誰;bhavān——祢;ugra-rūpaḥ——凶猛的形像;namaḥ astu——揖拜;te——向祢;deva-vara——半人神中偉大的一個;prasīda——垂賜;vijñātum——祇要知道;icchāmi——我想;bhavantam——祢;ādyam——原本的;na——永不;hi——肯定地;prajānāmi——我知道;tava——祢的;pravṛttim——使命。+
  
-譯文  
- 
-31.「衆神之主哇!祢的形體這麼兇猛,請吿訴我袮是誰。我頂拜袮。請對我仁慈。我不知道祢的使命,可是,我想祢吿訴我。」 
  
 == 字譯 == == 字譯 ==
 +<fs medium>ākhyāhi — 請解釋;me — 向我;kaḥ — 誰;bhavān — 祢;ugra-rūpaḥ — 凶猛的形像;namaḥ astu — 揖拜;te — 向祢;deva-vara — 半人神中偉大的一個;prasīda — 垂賜;vijñātum — 祇要知道;icchāmi — 我想;bhavantam — 祢;ādyam — 原本的;na — 永不;hi — 肯定地;prajānāmi — 我知道;tava — 祢的;pravṛttim — 使命。</fs>
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「衆神之主哇!祢的形體這麼兇猛,請吿訴我袮是誰。我頂拜袮。請對我仁慈。我不知道祢的使命,可是,我想祢吿訴我。」 
    
 <- bg11.30|上一節 ^ bg|目錄 ^ bg11.32|下一節 -> <- bg11.30|上一節 ^ bg|目錄 ^ bg11.32|下一節 ->