Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg11.9 [2024/10/15 14:54] hostbg11.9 [2024/10/20 01:26] (目前版本) host
行 1: 行 1:
-सञ्जय उवाच +<WRAP center box  >11 章 9 節</WRAP> 
-एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: ।+ 
 +सञ्जय उवाच\\ 
 +एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: ।\\
 दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥ दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
-sañjaya uvāca +>sañjaya uvāca 
-evam uktvā tato rājan +>evam uktvā tato rājan 
-mahā-yogeśvaro hariḥ +>mahā-yogeśvaro hariḥ 
-darśayām āsa pārthāya +>darśayām āsa pārthāya 
-paramaṁ rūpam aiśvaram+>paramaṁ rūpam aiśvaram 
 == 字譯 == == 字譯 ==
 <fs medium>sañjayaḥ uvāca — 山齋耶說;evam — 如此;uktvā — 說著;tataḥ — 此後;rājan — 啊,國王;mahā-yogeśvaraḥ — 最強大的神秘力量修習者;hariḥ — 具有至尊無上性格的神首 — 基士拿;darśayāmāsa — 展示;pārthāya — 向基士拿;paramam — 神聖的;rūpam — 宇宙形像;aiśvaram — 富裕。</fs>  <fs medium>sañjayaḥ uvāca — 山齋耶說;evam — 如此;uktvā — 說著;tataḥ — 此後;rājan — 啊,國王;mahā-yogeśvaraḥ — 最強大的神秘力量修習者;hariḥ — 具有至尊無上性格的神首 — 基士拿;darśayāmāsa — 展示;pārthāya — 向基士拿;paramam — 神聖的;rūpam — 宇宙形像;aiśvaram — 富裕。</fs> 
 +
 == 譯文 == == 譯文 ==
  山傑耶說:「王啊丨說完了話,至尊 ─ 一切玄秘力量之主和性格神首,向阿尊拿展示祂的宇宙形體。  山傑耶說:「王啊丨說完了話,至尊 ─ 一切玄秘力量之主和性格神首,向阿尊拿展示祂的宇宙形體。