使用者工具

17 章 17 節

श्रद्धया परया तप्‍तं तपस्तत्‍त्रिविधं नरै: ।
अफलाकाङ्‌‍क्षिभिर्युक्तै: सात्त्विकं परिचक्षते ॥ १७ ॥

śraddhayā parayā taptaṁ
tapas tat tri-vidhaṁ naraiḥ
aphalākāṅkṣibhir yuktaiḥ
sāttvikaṁ paricakṣate
字譯

śraddhayā — 以信心;parayā — 超然的;taptam — 執行;tapaḥ — 苦行;tat — 那;tri-vidham — 三種;naraiḥ — 人;aphala-ākāṅkṣibhiḥ — 沒有成果的慾望;yuktaiḥ — 從事於;sāttvikam — 在良好型態中;pari-cakṣate — 被稱為。

譯文

「這三重的苦行,屬於善良性質,而且由目的不在追求物質利益而是討好至尊主的人實踐。

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information