使用者工具

18 章 43 節

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥

śauryaṁ tejo dhṛtir dākṣyaṁ
yuddhe cāpy apalāyanam
dānam īśvara-bhāvaś ca
kṣātraṁ karma svabhāva-jam
字譯

śauryam — 英雄本色;tejaḥ — 力量;dhṛtiḥ — 堅毅;dākṣyam — 機智;yuddhe — 在陣前;ca — 和;api — 還有;apalāyanam — 不逃避;dānam — 慷慨;īśvara — 領袖才能;bhāvaḥ — 本性;ca — 和;kṣātram — 剎怛利耶;karma — 工作;svabhāva-jam — 產自他的本性。

譯文

「英武崇高,決斷有力、足智多謀、在戰場上勇不可當、慷慨大量,具領導才能 ─ 這些都是刹帝利的活動性質。

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information