使用者工具

18 章 44 節

कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म श‍ूद्रस्यापि स्वभावजम् ॥ ४४ ॥

kṛṣi-go-rakṣya-vāṇijyaṁ
vaiśya-karma svabhāva-jam
paricaryātmakaṁ karma
śūdrasyāpi svabhāva-jam
字譯

kṛṣi — 犂田;go — 母牛;rakṣya — 保護;vāṇijyam — 經商;vaiśya — 毗舍;karma — 工作;svabhāva-jam — 產自他的本性;paricaryā — 服務;ātmakam — 本性;śūdrasya — 戍陀的;api — 還有;svabhāva-jam — 產自他的本性。

譯文

「從事耕作、飼養牛隻、經營商業 ─ 這些都是毗舍的活動性質;至於戍陀,則需勞動,而且爲別人服務。

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information